Original

यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ ।रोहिणी च यथा सोमे दमयन्ती यथा नले ॥ ५ ॥

Segmented

यथा इन्द्राणी हरिहये स्वाहा च एव विभावसौ रोहिणी च यथा सोमे दमयन्ती यथा नले

Analysis

Word Lemma Parse
यथा यथा pos=i
इन्द्राणी इन्द्राणी pos=n,g=f,c=1,n=s
हरिहये हरिहय pos=n,g=m,c=7,n=s
स्वाहा स्वाहा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
विभावसौ विभावसु pos=n,g=m,c=7,n=s
रोहिणी रोहिणी pos=n,g=f,c=1,n=s
pos=i
यथा यथा pos=i
सोमे सोम pos=n,g=m,c=7,n=s
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
यथा यथा pos=i
नले नल pos=n,g=m,c=7,n=s