Original

रूपलक्षणसंपन्नां शीलाचारसमन्विताम् ।द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् ॥ ४ ॥

Segmented

रूप-लक्षण-सम्पन्नाम् शील-आचार-समन्विताम् द्रौपदीम् अवदत् प्रेम्णा पृथा आशीर्वचनम् स्नुषाम्

Analysis

Word Lemma Parse
रूप रूप pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
शील शील pos=n,comp=y
आचार आचार pos=n,comp=y
समन्विताम् समन्वित pos=a,g=f,c=2,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
अवदत् वद् pos=v,p=3,n=s,l=lan
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
आशीर्वचनम् आशीर्वचन pos=n,g=n,c=8,n=s
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s