Original

कोटिशश्च सुवर्णं स तेषामकृतकं तथा ।वीतीकृतममेयात्मा प्राहिणोन्मधुसूदनः ॥ १८ ॥

Segmented

कोटिशस् च सुवर्णम् स तेषाम् अकृतकम् तथा अमेय-आत्मा प्राहिणोन् मधुसूदनः

Analysis

Word Lemma Parse
कोटिशस् कोटिशस् pos=i
pos=i
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अकृतकम् अकृतक pos=a,g=n,c=2,n=s
तथा तथा pos=i
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्राहिणोन् प्रहि pos=v,p=3,n=s,l=lan
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s