Original

गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलंकृतान् ।रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलंकृतान् ॥ १७ ॥

Segmented

गजान् विनीतान् भद्रान् च सत्-अश्वान् च सु अलंकृतान् रथान् च दान्तान् सौवर्णैः शुभैः पट्टैः अलंकृतान्

Analysis

Word Lemma Parse
गजान् गज pos=n,g=m,c=2,n=p
विनीतान् विनी pos=va,g=m,c=2,n=p,f=part
भद्रान् भद्र pos=a,g=m,c=2,n=p
pos=i
सत् सत् pos=a,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
सु सु pos=i
अलंकृतान् अलंकृ pos=va,g=m,c=2,n=p,f=part
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
दान्तान् दम् pos=va,g=m,c=2,n=p,f=part
सौवर्णैः सौवर्ण pos=a,g=m,c=3,n=p
शुभैः शुभ pos=a,g=m,c=3,n=p
पट्टैः पट्ट pos=n,g=m,c=3,n=p
अलंकृतान् अलंकृ pos=va,g=m,c=2,n=p,f=part