Original

रूपयौवनदाक्षिण्यैरुपेताश्च स्वलंकृताः ।प्रेष्याः संप्रददौ कृष्णो नानादेश्याः सहस्रशः ॥ १६ ॥

Segmented

रूप-यौवन-दाक्षिण्यैः उपेताः च सु अलंकृताः प्रेष्याः सम्प्रददौ कृष्णो नानादेश्याः सहस्रशः

Analysis

Word Lemma Parse
रूप रूप pos=n,comp=y
यौवन यौवन pos=n,comp=y
दाक्षिण्यैः दाक्षिण्य pos=n,g=n,c=3,n=p
उपेताः उपे pos=va,g=f,c=2,n=p,f=part
pos=i
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=f,c=2,n=p,f=part
प्रेष्याः प्रेष्या pos=n,g=f,c=2,n=p
सम्प्रददौ सम्प्रदा pos=v,p=3,n=s,l=lit
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
नानादेश्याः नानादेश्य pos=a,g=f,c=2,n=p
सहस्रशः सहस्रशस् pos=i