Original

ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः ।मुक्तावैडूर्यचित्राणि हैमान्याभरणानि च ॥ १३ ॥

Segmented

ततस् तु कृत-दारेभ्यः पाण्डुभ्यः प्राहिणोत् हरिः मुक्ता-वैडूर्य-चित्रा हैमानि आभरणानि च

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
कृत कृ pos=va,comp=y,f=part
दारेभ्यः दार pos=n,g=m,c=4,n=p
पाण्डुभ्यः पाण्डु pos=n,g=m,c=4,n=p
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
हरिः हरि pos=n,g=m,c=1,n=s
मुक्ता मुक्ता pos=n,comp=y
वैडूर्य वैडूर्य pos=n,comp=y
चित्रा चित्र pos=a,g=n,c=2,n=p
हैमानि हैम pos=a,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i