Original

यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम् ।तथा भूयोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् ॥ १२ ॥

Segmented

यथा च त्वा अभिनन्दामि वधु अद्य क्षौम-संवृताम् तथा भूयो ऽभिनन्दिष्ये सूत-पुत्राम् गुण-अन्विताम्

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अभिनन्दामि अभिनन्द् pos=v,p=1,n=s,l=lat
वधु वधू pos=n,g=f,c=8,n=s
अद्य अद्य pos=i
क्षौम क्षौम pos=n,comp=y
संवृताम् संवृ pos=va,g=f,c=2,n=s,f=part
तथा तथा pos=i
भूयो भूयस् pos=i
ऽभिनन्दिष्ये अभिनन्द् pos=v,p=1,n=s,l=lrt
सूत सूत pos=n,comp=y
पुत्राम् पुत्र pos=n,g=f,c=2,n=s
गुण गुण pos=n,comp=y
अन्विताम् अन्वित pos=a,g=f,c=2,n=s