Original

पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते ।तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् ॥ ११ ॥

Segmented

पृथिव्याम् यानि रत्नानि गुणवन्ति गुण-अन्विते तानि आप्नुहि त्वम् कल्याणि सुखिनी शरदाम् शतम्

Analysis

Word Lemma Parse
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
रत्नानि रत्न pos=n,g=n,c=1,n=p
गुणवन्ति गुणवत् pos=a,g=n,c=1,n=p
गुण गुण pos=n,comp=y
अन्विते अन्वित pos=a,g=f,c=8,n=s
तानि तद् pos=n,g=n,c=2,n=p
आप्नुहि आप् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
कल्याणि कल्याण pos=a,g=f,c=8,n=s
सुखिनी सुखिन् pos=a,g=f,c=1,n=s
शरदाम् शरद् pos=n,g=f,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s