Original

पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः ।कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ ॥ १० ॥

Segmented

पतिभिः निर्जिताम् उर्वीम् विक्रमेण महा-बलैः कुरु ब्राह्मणसात् सर्वाम् अश्वमेधे महा-क्रतौ

Analysis

Word Lemma Parse
पतिभिः पति pos=n,g=m,c=3,n=p
निर्जिताम् निर्जि pos=va,g=f,c=2,n=s,f=part
उर्वीम् उरु pos=a,g=f,c=2,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
कुरु कृ pos=v,p=2,n=s,l=lot
ब्राह्मणसात् ब्राह्मणसात् pos=i
सर्वाम् सर्व pos=n,g=f,c=2,n=s
अश्वमेधे अश्वमेध pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
क्रतौ क्रतु pos=n,g=m,c=7,n=s