Original

वैशंपायन उवाच ।पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु ।न बभूव भयं किंचिद्देवेभ्योऽपि कथंचन ॥ १ ॥

Segmented

वैशंपायन उवाच पाण्डवैः सह संयोगम् गतस्य द्रुपदस्य तु न बभूव भयम् किंचिद् देवेभ्यो ऽपि कथंचन

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
संयोगम् संयोग pos=n,g=m,c=2,n=s
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
तु तु pos=i
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
भयम् भय pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
देवेभ्यो देव pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
कथंचन कथंचन pos=i