Original

वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम् ।वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः ॥ ९ ॥

Segmented

वेला-दोला-अनिल-चलम् क्षोभ-उद्वेग-समुत्थितम् वीचि-हस्तैः प्रचलितैः नृत्यन्तम् इव सर्वशः

Analysis

Word Lemma Parse
वेला वेला pos=n,comp=y
दोला दोला pos=n,comp=y
अनिल अनिल pos=n,comp=y
चलम् चल pos=a,g=m,c=2,n=s
क्षोभ क्षोभ pos=n,comp=y
उद्वेग उद्वेग pos=n,comp=y
समुत्थितम् समुत्था pos=va,g=m,c=2,n=s,f=part
वीचि वीचि pos=n,comp=y
हस्तैः हस्त pos=n,g=m,c=3,n=p
प्रचलितैः प्रचल् pos=va,g=m,c=3,n=p,f=part
नृत्यन्तम् नृत् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
सर्वशः सर्वशस् pos=i