Original

शुभं दिव्यममर्त्यानाममृतस्याकरं परम् ।अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ॥ ७ ॥

Segmented

शुभम् दिव्यम् अमर्त्यानाम् अमृतस्य आकरम् परम् अप्रमेयम् अचिन्त्यम् च सु पुण्य-जलम् अद्भुतम्

Analysis

Word Lemma Parse
शुभम् शुभ pos=a,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
अमर्त्यानाम् अमर्त्य pos=n,g=m,c=6,n=p
अमृतस्य अमृत pos=n,g=n,c=6,n=s
आकरम् आकर pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
अप्रमेयम् अप्रमेय pos=a,g=m,c=2,n=s
अचिन्त्यम् अचिन्त्य pos=a,g=m,c=2,n=s
pos=i
सु सु pos=i
पुण्य पुण्य pos=a,comp=y
जलम् जल pos=n,g=m,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s