Original

आकरं सर्वरत्नानामालयं वरुणस्य च ।नागानामालयं रम्यमुत्तमं सरितां पतिम् ॥ ५ ॥

Segmented

आकरम् सर्व-रत्नानाम् आलयम् वरुणस्य च नागानाम् आलयम् रम्यम् उत्तमम् सरिताम् पतिम्

Analysis

Word Lemma Parse
आकरम् आकर pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
रत्नानाम् रत्न pos=n,g=n,c=6,n=p
आलयम् आलय pos=n,g=m,c=2,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
pos=i
नागानाम् नाग pos=n,g=m,c=6,n=p
आलयम् आलय pos=n,g=m,c=2,n=s
रम्यम् रम्य pos=a,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s