Original

सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् ।उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ॥ ४ ॥

Segmented

सत्त्वैः च बहु-साहस्रैः नाना रूपैः समावृतम् उग्रैः नित्यम् अनाधृष्यम् कूर्म-ग्राह-समाकुलम्

Analysis

Word Lemma Parse
सत्त्वैः सत्त्व pos=n,g=n,c=3,n=p
pos=i
बहु बहु pos=a,comp=y
साहस्रैः साहस्र pos=a,g=n,c=3,n=p
नाना नाना pos=i
रूपैः रूप pos=n,g=n,c=3,n=p
समावृतम् समावृ pos=va,g=m,c=2,n=s,f=part
उग्रैः उग्र pos=a,g=m,c=3,n=p
नित्यम् नित्यम् pos=i
अनाधृष्यम् अनाधृष्य pos=a,g=m,c=2,n=s
कूर्म कूर्म pos=n,comp=y
ग्राह ग्राह pos=n,comp=y
समाकुलम् समाकुल pos=a,g=m,c=2,n=s