Original

ददृशाते तदा तत्र समुद्रं निधिमम्भसाम् ।तिमिंगिलझषाकीर्णं मकरैरावृतं तथा ॥ ३ ॥

Segmented

ददृशाते तदा तत्र समुद्रम् निधिम् अम्भसाम् तिमिंगिल-झष-आकीर्णम् मकरैः आवृतम् तथा

Analysis

Word Lemma Parse
ददृशाते दृश् pos=v,p=3,n=d,l=lit
तदा तदा pos=i
तत्र तत्र pos=i
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
निधिम् निधि pos=n,g=m,c=2,n=s
अम्भसाम् अम्भस् pos=n,g=n,c=6,n=p
तिमिंगिल तिमिङ्गिल pos=n,comp=y
झष झष pos=n,comp=y
आकीर्णम् आकृ pos=va,g=m,c=2,n=s,f=part
मकरैः मकर pos=n,g=m,c=3,n=p
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i