Original

अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा ।जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात् ॥ २ ॥

Segmented

अमर्षिते सु संरब्धे दास्ये कृत-पणे तदा जग्मतुः तुरगम् द्रष्टुम् उच्चैःश्रवसम् अन्तिकात्

Analysis

Word Lemma Parse
अमर्षिते अमर्षित pos=a,g=f,c=1,n=d
सु सु pos=i
संरब्धे संरभ् pos=va,g=f,c=1,n=d,f=part
दास्ये दास्य pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
पणे पण pos=n,g=f,c=1,n=d
तदा तदा pos=i
जग्मतुः गम् pos=v,p=3,n=d,l=lit
तुरगम् तुरग pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
उच्चैःश्रवसम् उच्चैःश्रवस् pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s