Original

इत्येवं झषमकरोर्मिसंकुलं तं गम्भीरं विकसितमम्बरप्रकाशम् ।पातालज्वलनशिखाविदीपितं तं पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् ॥ १७ ॥

Segmented

इति एवम् झष-मकर-ऊर्मि-संकुलम् तम् गम्भीरम् विकसितम् अम्बर-प्रकाशम् पाताल-ज्वलन-शिखा-विदीपितम् तम् पश्यन्त्यौ द्रुतम् अभिपेततुः तदानीम्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
झष झष pos=n,comp=y
मकर मकर pos=n,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
संकुलम् संकुल pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
गम्भीरम् गम्भीर pos=a,g=m,c=2,n=s
विकसितम् विकस् pos=va,g=m,c=2,n=s,f=part
अम्बर अम्बर pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=m,c=2,n=s
पाताल पाताल pos=n,comp=y
ज्वलन ज्वलन pos=n,comp=y
शिखा शिखा pos=n,comp=y
विदीपितम् विदीपय् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
पश्यन्त्यौ दृश् pos=va,g=f,c=1,n=d,f=part
द्रुतम् द्रुतम् pos=i
अभिपेततुः अभिपत् pos=v,p=3,n=d,l=lit
तदानीम् तदानीम् pos=i