Original

गम्भीरं तिमिमकरोग्रसंकुलं तं गर्जन्तं जलचररावरौद्रनादैः ।विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम् ॥ १६ ॥

Segmented

गम्भीरम् तिमि-मकर-उग्र-संकुलम् तम् गर्जन्तम् जलचर-राव-रौद्र-नादैः विस्तीर्णम् ददृशतुः अम्बर-प्रकाशम् ते ऽगाधम् निधिम् उरुम् अम्भसाम् अनन्तम्

Analysis

Word Lemma Parse
गम्भीरम् गम्भीर pos=a,g=m,c=2,n=s
तिमि तिमि pos=n,comp=y
मकर मकर pos=n,comp=y
उग्र उग्र pos=a,comp=y
संकुलम् संकुल pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
गर्जन्तम् गर्ज् pos=va,g=m,c=2,n=s,f=part
जलचर जलचर pos=n,comp=y
राव राव pos=n,comp=y
रौद्र रौद्र pos=a,comp=y
नादैः नाद pos=n,g=m,c=3,n=p
विस्तीर्णम् विस्तृ pos=va,g=m,c=2,n=s,f=part
ददृशतुः दृश् pos=v,p=3,n=d,l=lit
अम्बर अम्बर pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=m,c=2,n=s
ते तद् pos=n,g=f,c=1,n=d
ऽगाधम् अगाध pos=a,g=m,c=2,n=s
निधिम् निधि pos=n,g=m,c=2,n=s
उरुम् उरु pos=a,g=m,c=2,n=s
अम्भसाम् अम्भस् pos=n,g=n,c=6,n=p
अनन्तम् अनन्त pos=a,g=m,c=2,n=s