Original

वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम् ।अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ॥ १४ ॥

Segmented

वडवामुख-दीप्त-अग्नेः तोय-हव्य-प्रदम् शुभम् अगाध-पारम् विस्तीर्णम् अप्रमेयम् सरित्पतिम्

Analysis

Word Lemma Parse
वडवामुख वडवामुख pos=n,comp=y
दीप्त दीप् pos=va,comp=y,f=part
अग्नेः अग्नि pos=n,g=m,c=6,n=s
तोय तोय pos=n,comp=y
हव्य हव्य pos=n,comp=y
प्रदम् प्रद pos=a,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
अगाध अगाध pos=a,comp=y
पारम् पार pos=n,g=m,c=2,n=s
विस्तीर्णम् विस्तृ pos=va,g=m,c=2,n=s,f=part
अप्रमेयम् अप्रमेय pos=a,g=m,c=2,n=s
सरित्पतिम् सरित्पति pos=n,g=m,c=2,n=s