Original

अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः ।युगादिकालशयनं विष्णोरमिततेजसः ॥ १३ ॥

Segmented

अध्यात्म-योग-निद्राम् च पद्मनाभस्य सेवतः युग-आदि-काल-शयनम् विष्णोः अमित-तेजसः

Analysis

Word Lemma Parse
अध्यात्म अध्यात्म pos=n,comp=y
योग योग pos=n,comp=y
निद्राम् निद्रा pos=n,g=f,c=2,n=s
pos=i
पद्मनाभस्य पद्मनाभ pos=n,g=m,c=6,n=s
सेवतः सेव् pos=va,g=m,c=6,n=s,f=part
युग युग pos=n,comp=y
आदि आदि pos=n,comp=y
काल काल pos=n,comp=y
शयनम् शयन pos=n,g=n,c=2,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s