Original

ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा ।अनासादितगाधं च पातालतलमव्ययम् ॥ १२ ॥

Segmented

ब्रह्मर्षिणा च तपता वर्षाणाम् शतम् अत्रिणा अन् आसादित-गाधम् च पाताल-तलम् अव्ययम्

Analysis

Word Lemma Parse
ब्रह्मर्षिणा ब्रह्मर्षि pos=n,g=m,c=3,n=s
pos=i
तपता तप् pos=va,g=m,c=3,n=s,f=part
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
अत्रिणा अत्रि pos=n,g=m,c=3,n=s
अन् अन् pos=i
आसादित आसादय् pos=va,comp=y,f=part
गाधम् गाध pos=n,g=m,c=2,n=s
pos=i
पाताल पाताल pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s