Original

गां विन्दता भगवता गोविन्देनामितौजसा ।वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ॥ ११ ॥

Segmented

गाम् विन्दता भगवता गोविन्देन अमित-ओजस् वराह-रूपिणा च अन्तः विक्षोभय्-जल-आविलम्

Analysis

Word Lemma Parse
गाम् गो pos=n,g=,c=2,n=s
विन्दता विद् pos=va,g=m,c=3,n=s,f=part
भगवता भगवन्त् pos=n,g=m,c=3,n=s
गोविन्देन गोविन्द pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=3,n=s
वराह वराह pos=n,comp=y
रूपिणा रूपिन् pos=a,g=m,c=3,n=s
pos=i
अन्तः अन्तर् pos=i
विक्षोभय् विक्षोभय् pos=va,comp=y,f=part
जल जल pos=n,comp=y
आविलम् आविल pos=a,g=m,c=2,n=s