Original

सूत उवाच ।ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ ।कद्रूश्च विनता चैव भगिन्यौ ते तपोधन ॥ १ ॥

Segmented

सूत उवाच ततो रजन्याम् व्युष्टायाम् प्रभात उदिते रवौ कद्रूः च विनता च एव भगिन्यौ ते तपोधन

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
रजन्याम् रजनी pos=n,g=f,c=7,n=s
व्युष्टायाम् विवस् pos=va,g=f,c=7,n=s,f=part
प्रभात प्रभात pos=n,g=n,c=7,n=s
उदिते उदि pos=va,g=m,c=7,n=s,f=part
रवौ रवि pos=n,g=m,c=7,n=s
कद्रूः कद्रु pos=n,g=f,c=1,n=s
pos=i
विनता विनता pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
भगिन्यौ भगिनी pos=n,g=f,c=1,n=d
ते तद् pos=n,g=f,c=1,n=d
तपोधन तपोधन pos=a,g=m,c=8,n=s