Original

द्रुपद उवाच ।अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः ।न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम ॥ ७ ॥

Segmented

द्रुपद उवाच अधर्मो ऽयम् मम मतो विरुद्धो लोक-वेदयोः न हि एका विद्यते पत्नी बहूनाम् द्विजसत्तम

Analysis

Word Lemma Parse
द्रुपद द्रुपद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अधर्मो अधर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
विरुद्धो विरुध् pos=va,g=m,c=1,n=s,f=part
लोक लोक pos=n,comp=y
वेदयोः वेद pos=n,g=m,c=6,n=d
pos=i
हि हि pos=i
एका एक pos=n,g=f,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
पत्नी पत्नी pos=n,g=f,c=1,n=s
बहूनाम् बहु pos=a,g=m,c=6,n=p
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s