Original

व्यास उवाच ।अस्मिन्धर्मे विप्रलम्भे लोकवेदविरोधके ।यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् ॥ ६ ॥

Segmented

व्यास उवाच अस्मिन् धर्मे विप्रलम्भे लोक-वेद-विरोधके यस्य यस्य मतम् यद् यत् श्रोतुम् इच्छामि तस्य तत्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्मिन् इदम् pos=n,g=m,c=7,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
विप्रलम्भे विप्रलम्भ pos=n,g=m,c=7,n=s
लोक लोक pos=n,comp=y
वेद वेद pos=n,comp=y
विरोधके विरोधक pos=a,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
मतम् मत pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s