Original

कथमेका बहूनां स्यान्न च स्याद्धर्मसंकरः ।एतन्नो भगवान्सर्वं प्रब्रवीतु यथातथम् ॥ ५ ॥

Segmented

कथम् एका बहूनाम् स्यान् न च स्याद् धर्म-सङ्करः एतन् नो भगवान् सर्वम् प्रब्रवीतु यथातथम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
एका एक pos=n,g=f,c=1,n=s
बहूनाम् बहु pos=a,g=m,c=6,n=p
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
सङ्करः संकर pos=n,g=m,c=1,n=s
एतन् एतद् pos=n,g=n,c=2,n=s
नो मद् pos=n,g=,c=2,n=p
भगवान् भगवत् pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रब्रवीतु प्रब्रू pos=v,p=3,n=s,l=lot
यथातथम् यथातथ pos=a,g=n,c=2,n=s