Original

ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः ।पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः ॥ ४ ॥

Segmented

ततो मुहूर्तान् मधुराम् वाणीम् उच्चार्य पार्षतः पप्रच्छ तम् महात्मानम् द्रौपदी-अर्थे विशाम् पतिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्तान् मुहूर्त pos=n,g=n,c=5,n=s
मधुराम् मधुर pos=a,g=f,c=2,n=s
वाणीम् वाणी pos=n,g=f,c=2,n=s
उच्चार्य उच्चारय् pos=vi
पार्षतः पार्षत pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
द्रौपदी द्रौपदी pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s