Original

अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा ।आसनेषु महार्हेषु निषेदुर्द्विपदां वराः ॥ ३ ॥

Segmented

अनुज्ञाताः तु ते सर्वे कृष्णेन अमित-तेजसा आसनेषु महार्हेषु निषेदुः द्विपदाम् वराः

Analysis

Word Lemma Parse
अनुज्ञाताः अनुज्ञा pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
आसनेषु आसन pos=n,g=n,c=7,n=p
महार्हेषु महार्ह pos=a,g=n,c=7,n=p
निषेदुः निषद् pos=v,p=3,n=p,l=lit
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वराः वर pos=a,g=m,c=1,n=p