Original

ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने ।आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता ॥ २२ ॥

Segmented

ततो द्वैपायनः तस्मै नरेन्द्राय महात्मने आचख्यौ तद् यथा धर्मो बहूनाम् एकपत्निता

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्वैपायनः द्वैपायन pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
नरेन्द्राय नरेन्द्र pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
बहूनाम् बहु pos=a,g=m,c=6,n=p
एकपत्निता एकपत्निता pos=n,g=f,c=1,n=s