Original

पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः ।विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ ॥ २१ ॥

Segmented

पाण्डवाः च अपि कुन्ती च धृष्टद्युम्नः च पार्षतः विचेतसः ते तत्र एव प्रतीक्षमाणः ते स्म तौ उभौ

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
एव एव pos=i
प्रतीक्षमाणः प्रतीक्ष् pos=va,g=m,c=1,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d