Original

वैशंपायन उवाच ।तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः ।करे गृहीत्वा राजानं राजवेश्म समाविशत् ॥ २० ॥

Segmented

वैशंपायन उवाच तत उत्थाय भगवान् व्यासो द्वैपायनः प्रभुः करे गृहीत्वा राजानम् राज-वेश्म समाविशत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत ततस् pos=i
उत्थाय उत्था pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
व्यासो व्यास pos=n,g=m,c=1,n=s
द्वैपायनः द्वैपायन pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
करे कर pos=n,g=m,c=7,n=s
गृहीत्वा ग्रह् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
समाविशत् समाविश् pos=v,p=3,n=s,l=lan