Original

प्रतिनन्द्य स तान्सर्वान्पृष्ट्वा कुशलमन्ततः ।आसने काञ्चने शुभ्रे निषसाद महामनाः ॥ २ ॥

Segmented

प्रतिनन्द्य स तान् सर्वान् पृष्ट्वा कुशलम् अन्ततः आसने काञ्चने शुभ्रे निषसाद महामनाः

Analysis

Word Lemma Parse
प्रतिनन्द्य प्रतिनन्द् pos=vi
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पृष्ट्वा प्रच्छ् pos=vi
कुशलम् कुशल pos=n,g=n,c=2,n=s
अन्ततः अन्ततस् pos=i
आसने आसन pos=n,g=n,c=7,n=s
काञ्चने काञ्चन pos=a,g=n,c=7,n=s
शुभ्रे शुभ्र pos=a,g=n,c=7,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
महामनाः महामनस् pos=a,g=m,c=1,n=s