Original

यथायं विहितो धर्मो यतश्चायं सनातनः ।यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः ॥ १९ ॥

Segmented

यथा अयम् विहितो धर्मो यतस् च अयम् सनातनः यथा च प्राह कौन्तेयः तथा धर्मो न संशयः

Analysis

Word Lemma Parse
यथा यथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
धर्मो धर्म pos=n,g=m,c=1,n=s
यतस् यतस् pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
यथा यथा pos=i
pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
तथा तथा pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s