Original

व्यास उवाच ।अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः ।न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम् ॥ १८ ॥

Segmented

व्यास उवाच अनृतान् मोक्ष्यसे भद्रे धर्मः च एष सनातनः न तु वक्ष्यामि सर्वेषाम् पाञ्चाल शृणु मे स्वयम्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनृतान् अनृत pos=n,g=n,c=5,n=s
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt
भद्रे भद्र pos=a,g=f,c=8,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
pos=i
तु तु pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
पाञ्चाल पाञ्चाल pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
स्वयम् स्वयम् pos=i