Original

कुन्त्युवाच ।एवमेतद्यथाहायं धर्मचारी युधिष्ठिरः ।अनृतान्मे भयं तीव्रं मुच्येयमनृतात्कथम् ॥ १७ ॥

Segmented

कुन्ती उवाच एवम् एतद् यथा आह अयम् धर्म-चारी युधिष्ठिरः अनृतान् मे भयम् तीव्रम् मुच्येयम् अनृतात् कथम्

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
आह अह् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अनृतान् अनृत pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
मुच्येयम् मुच् pos=v,p=1,n=s,l=vidhilin
अनृतात् अनृत pos=n,g=n,c=5,n=s
कथम् कथम् pos=i