Original

सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति ।तस्मादेतदहं मन्ये धर्मं द्विजवरोत्तम ॥ १६ ॥

Segmented

सा च अपि उक्ता वाचम् भैक्ष-वत् भुज्यताम् इति तस्माद् एतद् अहम् मन्ये धर्मम् द्विज-वर-उत्तम

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
वाचम् वाच् pos=n,g=f,c=2,n=s
भैक्ष भैक्ष pos=n,comp=y
वत् वत् pos=i
भुज्यताम् भुज् pos=v,p=3,n=s,l=lot
इति इति pos=i
तस्माद् तद् pos=n,g=n,c=5,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
वर वर pos=a,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s