Original

गुरोश्च वचनं प्राहुर्धर्मं धर्मज्ञसत्तम ।गुरूणां चैव सर्वेषां जनित्री परमो गुरुः ॥ १५ ॥

Segmented

गुरोः च वचनम् प्राहुः धर्मम् धर्म-ज्ञ-सत्तम गुरूणाम् च एव सर्वेषाम् जनित्री परमो गुरुः

Analysis

Word Lemma Parse
गुरोः गुरु pos=n,g=m,c=6,n=s
pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
जनित्री जनित्री pos=n,g=f,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s