Original

युधिष्ठिर उवाच ।न मे वागनृतं प्राह नाधर्मे धीयते मतिः ।वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथंचन ॥ १३ ॥

Segmented

युधिष्ठिर उवाच न मे वाग् अनृतम् प्राह न अधर्मे धीयते मतिः वर्तते हि मनो मे ऽत्र न एष ऽधर्मः कथंचन

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
मे मद् pos=n,g=,c=6,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
अनृतम् अनृत pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
pos=i
अधर्मे अधर्म pos=n,g=m,c=7,n=s
धीयते धा pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
हि हि pos=i
मनो मनस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽत्र अत्र pos=i
pos=i
एष एतद् pos=n,g=m,c=1,n=s
ऽधर्मः अधर्म pos=n,g=m,c=1,n=s
कथंचन कथंचन pos=i