Original

धृष्टद्युम्न उवाच ।यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ ।ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन ॥ १० ॥

Segmented

धृष्टद्युम्न उवाच यवीयसः कथम् भार्याम् ज्येष्ठो भ्राता द्विजर्षभ ब्रह्मन् समभिवर्तेत सत्-वृत्तः सन् तपोधनैः

Analysis

Word Lemma Parse
धृष्टद्युम्न धृष्टद्युम्न pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यवीयसः यवीयस् pos=a,g=m,c=6,n=s
कथम् कथम् pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
समभिवर्तेत समभिवृत् pos=v,p=3,n=s,l=vidhilin
सत् अस् pos=va,comp=y,f=part
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
तपोधनैः तपोधन pos=a,g=m,c=8,n=s