Original

वैशंपायन उवाच ।ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः ।प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन् ॥ १ ॥

Segmented

वैशंपायन उवाच ततस् ते पाण्डवाः सर्वे पाञ्चाल्यः च महा-यशाः प्रत्युत्थाय महात्मानम् कृष्णम् दृष्ट्वा अभ्यपूजयन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
प्रत्युत्थाय प्रत्युत्था pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
अभ्यपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan