Original

वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः ।ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ ।याभ्यां तव सुता राजन्निर्जिता राजसंसदि ॥ ९ ॥

Segmented

वयम् हि क्षत्रिया राजन् पाण्डोः पुत्रा महात्मनः ज्येष्ठम् माम् विद्धि कौन्तेयम् भीमसेन-अर्जुनौ इमौ याभ्याम् तव सुता राजन् निर्जिता राज-संसदि

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
इमौ इदम् pos=n,g=m,c=2,n=d
याभ्याम् यद् pos=n,g=m,c=3,n=d
तव त्वद् pos=n,g=,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निर्जिता निर्जि pos=va,g=f,c=1,n=s,f=part
राज राजन् pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s