Original

युधिष्ठिर उवाच ।मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते ।ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् ॥ ८ ॥

Segmented

युधिष्ठिर उवाच मा राजन् विमना भूः त्वम् पाञ्चाल्य प्रीतिः अस्तु ते ईप्सितः ते ध्रुवः कामः संवृत्तो ऽयम् असंशयम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मा मा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विमना विमनस् pos=a,g=m,c=1,n=s
भूः भू pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
पाञ्चाल्य पाञ्चाल्य pos=a,g=m,c=8,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
ईप्सितः ईप्सय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
संवृत्तो संवृत् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
असंशयम् असंशय pos=n,g=m,c=2,n=s