Original

श्रुत्वा ह्यमरसंकाश तव वाक्यमरिंदम ।ध्रुवं विवाहकरणमास्थास्यामि विधानतः ॥ ७ ॥

Segmented

श्रुत्वा हि अमर-संकाशैः तव वाक्यम् अरिंदम ध्रुवम् विवाह-करणम् आस्थास्यामि विधानतः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
हि हि pos=i
अमर अमर pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
ध्रुवम् ध्रुवम् pos=i
विवाह विवाह pos=n,comp=y
करणम् करण pos=n,g=n,c=2,n=s
आस्थास्यामि आस्था pos=v,p=1,n=s,l=lrt
विधानतः विधान pos=n,g=n,c=5,n=s