Original

कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते ।इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु ॥ ६ ॥

Segmented

कामया ब्रूहि सत्यम् त्वम् सत्यम् राजसु शोभते इष्टापूर्तेन च तथा वक्तव्यम् अनृतम् न तु

Analysis

Word Lemma Parse
कामया कामया pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
सत्यम् सत्य pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
राजसु राजन् pos=n,g=m,c=7,n=p
शोभते शुभ् pos=v,p=3,n=s,l=lat
इष्टापूर्तेन इष्टापूर्त pos=n,g=n,c=3,n=s
pos=i
तथा तथा pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
अनृतम् अनृत pos=n,g=n,c=1,n=s
pos=i
तु तु pos=i