Original

अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत् ।अपि नो भागधेयानि शुभानि स्युः परंतप ॥ ५ ॥

Segmented

अपि नः संशयस्य अन्ते मनः तुष्टिः इह आविशेत् अपि नो भागधेयानि शुभानि स्युः परंतप

Analysis

Word Lemma Parse
अपि अपि pos=i
नः मद् pos=n,g=,c=6,n=p
संशयस्य संशय pos=n,g=m,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
तुष्टिः तुष्टि pos=n,g=f,c=1,n=s
इह इह pos=i
आविशेत् आविश् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
नो मद् pos=n,g=,c=6,n=p
भागधेयानि भागधेय pos=n,g=n,c=1,n=p
शुभानि शुभ pos=a,g=n,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
परंतप परंतप pos=a,g=m,c=8,n=s