Original

कृष्णाहेतोरनुप्राप्तान्दिवः संदर्शनार्थिनः ।ब्रवीतु नो भवान्सत्यं संदेहो ह्यत्र नो महान् ॥ ४ ॥

Segmented

कृष्णा-हेतोः अनुप्राप्तान् दिवः संदर्शन-अर्थिनः ब्रवीतु नो भवान् सत्यम् संदेहो हि अत्र नो महान्

Analysis

Word Lemma Parse
कृष्णा कृष्णा pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=6,n=s
अनुप्राप्तान् अनुप्राप् pos=va,g=m,c=2,n=p,f=part
दिवः दिव् pos=n,g=m,c=5,n=s
संदर्शन संदर्शन pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=2,n=p
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
नो मद् pos=n,g=,c=2,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
सत्यम् सत्य pos=a,g=n,c=2,n=s
संदेहो संदेह pos=n,g=m,c=1,n=s
हि हि pos=i
अत्र अत्र pos=i
नो मद् pos=n,g=,c=6,n=p
महान् महत् pos=a,g=m,c=1,n=s