Original

वैशंपायन उवाच ।ते समेत्य ततः सर्वे कथयन्ति स्म भारत ।अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया ॥ ३२ ॥

Segmented

वैशंपायन उवाच ते समेत्य ततः सर्वे कथयन्ति स्म भारत अथ द्वैपायनो राजन्न् अभ्यागच्छद् यदृच्छया

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
भारत भारत pos=n,g=m,c=8,n=s
अथ अथ pos=i
द्वैपायनो द्वैपायन pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभ्यागच्छद् अभ्यागम् pos=v,p=3,n=s,l=lan
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s