Original

द्रुपद उवाच ।त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः ।कथयन्त्वितिकर्तव्यं श्वः काले करवामहे ॥ ३१ ॥

Segmented

द्रुपद उवाच त्वम् च कुन्ती च कौन्तेय धृष्टद्युम्नः च मे सुतः कथयन्तु इतिकर्तव्यम् श्वः काले करवामहे

Analysis

Word Lemma Parse
द्रुपद द्रुपद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
कथयन्तु कथय् pos=v,p=3,n=p,l=lot
इतिकर्तव्यम् इतिकर्तव्य pos=a,g=n,c=2,n=s
श्वः श्वस् pos=i
काले काल pos=n,g=m,c=7,n=s
करवामहे कृ pos=v,p=1,n=p,l=lat