Original

एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् ।मा च तेऽत्र विशङ्का भूत्कथंचिदपि पार्थिव ॥ ३० ॥

Segmented

एष धर्मो ध्रुवो राजन् चर एनम् अविचारयन् मा च ते ऽत्र विशङ्का भूत् कथंचिद् अपि पार्थिव

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ध्रुवो ध्रुव pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चर चर् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
अविचारयन् अविचारयत् pos=a,g=m,c=1,n=s
मा मा pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽत्र अत्र pos=i
विशङ्का विशङ्का pos=n,g=f,c=1,n=s
भूत् भू pos=v,p=3,n=s,l=lun_unaug
कथंचिद् कथंचिद् pos=i
अपि अपि pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s