Original

वैश्यान्वा गुणसंपन्नानुत वा शूद्रयोनिजान् ।मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् ॥ ३ ॥

Segmented

वैश्यान् वा गुण-सम्पन्नान् उत वा शूद्र-योनि-जाम् मायाम् आस्थाय वा सिद्धान् चरतः सर्वतोदिशम्

Analysis

Word Lemma Parse
वैश्यान् वैश्य pos=n,g=m,c=2,n=p
वा वा pos=i
गुण गुण pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
उत उत pos=i
वा वा pos=i
शूद्र शूद्र pos=n,comp=y
योनि योनि pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
मायाम् माया pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
वा वा pos=i
सिद्धान् सिद्ध pos=n,g=m,c=2,n=p
चरतः चर् pos=va,g=m,c=2,n=p,f=part
सर्वतोदिशम् सर्वतोदिशम् pos=i